Declension table of ?brāhmaṇīgāmin

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇīgāmī brāhmaṇīgāminau brāhmaṇīgāminaḥ
Vocativebrāhmaṇīgāmin brāhmaṇīgāminau brāhmaṇīgāminaḥ
Accusativebrāhmaṇīgāminam brāhmaṇīgāminau brāhmaṇīgāminaḥ
Instrumentalbrāhmaṇīgāminā brāhmaṇīgāmibhyām brāhmaṇīgāmibhiḥ
Dativebrāhmaṇīgāmine brāhmaṇīgāmibhyām brāhmaṇīgāmibhyaḥ
Ablativebrāhmaṇīgāminaḥ brāhmaṇīgāmibhyām brāhmaṇīgāmibhyaḥ
Genitivebrāhmaṇīgāminaḥ brāhmaṇīgāminoḥ brāhmaṇīgāminām
Locativebrāhmaṇīgāmini brāhmaṇīgāminoḥ brāhmaṇīgāmiṣu

Compound brāhmaṇīgāmi -

Adverb -brāhmaṇīgāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria