सुबन्तावली ?ब्राह्मणीगामिन्

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मणीगामी ब्राह्मणीगामिनौ ब्राह्मणीगामिनः
सम्बोधनम्ब्राह्मणीगामिन् ब्राह्मणीगामिनौ ब्राह्मणीगामिनः
द्वितीयाब्राह्मणीगामिनम् ब्राह्मणीगामिनौ ब्राह्मणीगामिनः
तृतीयाब्राह्मणीगामिना ब्राह्मणीगामिभ्याम् ब्राह्मणीगामिभिः
चतुर्थीब्राह्मणीगामिने ब्राह्मणीगामिभ्याम् ब्राह्मणीगामिभ्यः
पञ्चमीब्राह्मणीगामिनः ब्राह्मणीगामिभ्याम् ब्राह्मणीगामिभ्यः
षष्ठीब्राह्मणीगामिनः ब्राह्मणीगामिनोः ब्राह्मणीगामिनाम्
सप्तमीब्राह्मणीगामिनि ब्राह्मणीगामिनोः ब्राह्मणीगामिषु

समास ब्राह्मणीगामि

अव्यय ॰ब्राह्मणीगामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria