Declension table of ?brāhmaṇibruvā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇibruvā brāhmaṇibruve brāhmaṇibruvāḥ
Vocativebrāhmaṇibruve brāhmaṇibruve brāhmaṇibruvāḥ
Accusativebrāhmaṇibruvām brāhmaṇibruve brāhmaṇibruvāḥ
Instrumentalbrāhmaṇibruvayā brāhmaṇibruvābhyām brāhmaṇibruvābhiḥ
Dativebrāhmaṇibruvāyai brāhmaṇibruvābhyām brāhmaṇibruvābhyaḥ
Ablativebrāhmaṇibruvāyāḥ brāhmaṇibruvābhyām brāhmaṇibruvābhyaḥ
Genitivebrāhmaṇibruvāyāḥ brāhmaṇibruvayoḥ brāhmaṇibruvāṇām
Locativebrāhmaṇibruvāyām brāhmaṇibruvayoḥ brāhmaṇibruvāsu

Adverb -brāhmaṇibruvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria