सुबन्तावली ?ब्राह्मणिब्रुवा

Roma

स्त्रीएकद्विबहु
प्रथमाब्राह्मणिब्रुवा ब्राह्मणिब्रुवे ब्राह्मणिब्रुवाः
सम्बोधनम्ब्राह्मणिब्रुवे ब्राह्मणिब्रुवे ब्राह्मणिब्रुवाः
द्वितीयाब्राह्मणिब्रुवाम् ब्राह्मणिब्रुवे ब्राह्मणिब्रुवाः
तृतीयाब्राह्मणिब्रुवया ब्राह्मणिब्रुवाभ्याम् ब्राह्मणिब्रुवाभिः
चतुर्थीब्राह्मणिब्रुवायै ब्राह्मणिब्रुवाभ्याम् ब्राह्मणिब्रुवाभ्यः
पञ्चमीब्राह्मणिब्रुवायाः ब्राह्मणिब्रुवाभ्याम् ब्राह्मणिब्रुवाभ्यः
षष्ठीब्राह्मणिब्रुवायाः ब्राह्मणिब्रुवयोः ब्राह्मणिब्रुवाणाम्
सप्तमीब्राह्मणिब्रुवायाम् ब्राह्मणिब्रुवयोः ब्राह्मणिब्रुवासु

अव्यय ॰ब्राह्मणिब्रुवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria