Declension table of brāhmaṇavat

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇavat brāhmaṇavantī brāhmaṇavatī brāhmaṇavanti
Vocativebrāhmaṇavat brāhmaṇavantī brāhmaṇavatī brāhmaṇavanti
Accusativebrāhmaṇavat brāhmaṇavantī brāhmaṇavatī brāhmaṇavanti
Instrumentalbrāhmaṇavatā brāhmaṇavadbhyām brāhmaṇavadbhiḥ
Dativebrāhmaṇavate brāhmaṇavadbhyām brāhmaṇavadbhyaḥ
Ablativebrāhmaṇavataḥ brāhmaṇavadbhyām brāhmaṇavadbhyaḥ
Genitivebrāhmaṇavataḥ brāhmaṇavatoḥ brāhmaṇavatām
Locativebrāhmaṇavati brāhmaṇavatoḥ brāhmaṇavatsu

Adverb -brāhmaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria