सुबन्तावली ब्राह्मणवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाब्राह्मणवत् ब्राह्मणवन्ती ब्राह्मणवती ब्राह्मणवन्ति
सम्बोधनम्ब्राह्मणवत् ब्राह्मणवन्ती ब्राह्मणवती ब्राह्मणवन्ति
द्वितीयाब्राह्मणवत् ब्राह्मणवन्ती ब्राह्मणवती ब्राह्मणवन्ति
तृतीयाब्राह्मणवता ब्राह्मणवद्भ्याम् ब्राह्मणवद्भिः
चतुर्थीब्राह्मणवते ब्राह्मणवद्भ्याम् ब्राह्मणवद्भ्यः
पञ्चमीब्राह्मणवतः ब्राह्मणवद्भ्याम् ब्राह्मणवद्भ्यः
षष्ठीब्राह्मणवतः ब्राह्मणवतोः ब्राह्मणवताम्
सप्तमीब्राह्मणवति ब्राह्मणवतोः ब्राह्मणवत्सु

अव्यय ॰ब्राह्मणवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria