Declension table of ?brāhmaṇatā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇatā brāhmaṇate brāhmaṇatāḥ
Vocativebrāhmaṇate brāhmaṇate brāhmaṇatāḥ
Accusativebrāhmaṇatām brāhmaṇate brāhmaṇatāḥ
Instrumentalbrāhmaṇatayā brāhmaṇatābhyām brāhmaṇatābhiḥ
Dativebrāhmaṇatāyai brāhmaṇatābhyām brāhmaṇatābhyaḥ
Ablativebrāhmaṇatāyāḥ brāhmaṇatābhyām brāhmaṇatābhyaḥ
Genitivebrāhmaṇatāyāḥ brāhmaṇatayoḥ brāhmaṇatānām
Locativebrāhmaṇatāyām brāhmaṇatayoḥ brāhmaṇatāsu

Adverb -brāhmaṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria