सुबन्तावली ?ब्राह्मणता

Roma

स्त्रीएकद्विबहु
प्रथमाब्राह्मणता ब्राह्मणते ब्राह्मणताः
सम्बोधनम्ब्राह्मणते ब्राह्मणते ब्राह्मणताः
द्वितीयाब्राह्मणताम् ब्राह्मणते ब्राह्मणताः
तृतीयाब्राह्मणतया ब्राह्मणताभ्याम् ब्राह्मणताभिः
चतुर्थीब्राह्मणतायै ब्राह्मणताभ्याम् ब्राह्मणताभ्यः
पञ्चमीब्राह्मणतायाः ब्राह्मणताभ्याम् ब्राह्मणताभ्यः
षष्ठीब्राह्मणतायाः ब्राह्मणतयोः ब्राह्मणतानाम्
सप्तमीब्राह्मणतायाम् ब्राह्मणतयोः ब्राह्मणतासु

अव्यय ॰ब्राह्मणतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria