Declension table of ?brāhmaṇaprasaṅga

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇaprasaṅgaḥ brāhmaṇaprasaṅgau brāhmaṇaprasaṅgāḥ
Vocativebrāhmaṇaprasaṅga brāhmaṇaprasaṅgau brāhmaṇaprasaṅgāḥ
Accusativebrāhmaṇaprasaṅgam brāhmaṇaprasaṅgau brāhmaṇaprasaṅgān
Instrumentalbrāhmaṇaprasaṅgena brāhmaṇaprasaṅgābhyām brāhmaṇaprasaṅgaiḥ brāhmaṇaprasaṅgebhiḥ
Dativebrāhmaṇaprasaṅgāya brāhmaṇaprasaṅgābhyām brāhmaṇaprasaṅgebhyaḥ
Ablativebrāhmaṇaprasaṅgāt brāhmaṇaprasaṅgābhyām brāhmaṇaprasaṅgebhyaḥ
Genitivebrāhmaṇaprasaṅgasya brāhmaṇaprasaṅgayoḥ brāhmaṇaprasaṅgānām
Locativebrāhmaṇaprasaṅge brāhmaṇaprasaṅgayoḥ brāhmaṇaprasaṅgeṣu

Compound brāhmaṇaprasaṅga -

Adverb -brāhmaṇaprasaṅgam -brāhmaṇaprasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria