सुबन्तावली ?ब्राह्मणप्रसङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मणप्रसङ्गः ब्राह्मणप्रसङ्गौ ब्राह्मणप्रसङ्गाः
सम्बोधनम्ब्राह्मणप्रसङ्ग ब्राह्मणप्रसङ्गौ ब्राह्मणप्रसङ्गाः
द्वितीयाब्राह्मणप्रसङ्गम् ब्राह्मणप्रसङ्गौ ब्राह्मणप्रसङ्गान्
तृतीयाब्राह्मणप्रसङ्गेन ब्राह्मणप्रसङ्गाभ्याम् ब्राह्मणप्रसङ्गैः ब्राह्मणप्रसङ्गेभिः
चतुर्थीब्राह्मणप्रसङ्गाय ब्राह्मणप्रसङ्गाभ्याम् ब्राह्मणप्रसङ्गेभ्यः
पञ्चमीब्राह्मणप्रसङ्गात् ब्राह्मणप्रसङ्गाभ्याम् ब्राह्मणप्रसङ्गेभ्यः
षष्ठीब्राह्मणप्रसङ्गस्य ब्राह्मणप्रसङ्गयोः ब्राह्मणप्रसङ्गानाम्
सप्तमीब्राह्मणप्रसङ्गे ब्राह्मणप्रसङ्गयोः ब्राह्मणप्रसङ्गेषु

समास ब्राह्मणप्रसङ्ग

अव्यय ॰ब्राह्मणप्रसङ्गम् ॰ब्राह्मणप्रसङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria