Declension table of ?brāhmaṇamahimādarśa

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇamahimādarśaḥ brāhmaṇamahimādarśau brāhmaṇamahimādarśāḥ
Vocativebrāhmaṇamahimādarśa brāhmaṇamahimādarśau brāhmaṇamahimādarśāḥ
Accusativebrāhmaṇamahimādarśam brāhmaṇamahimādarśau brāhmaṇamahimādarśān
Instrumentalbrāhmaṇamahimādarśena brāhmaṇamahimādarśābhyām brāhmaṇamahimādarśaiḥ brāhmaṇamahimādarśebhiḥ
Dativebrāhmaṇamahimādarśāya brāhmaṇamahimādarśābhyām brāhmaṇamahimādarśebhyaḥ
Ablativebrāhmaṇamahimādarśāt brāhmaṇamahimādarśābhyām brāhmaṇamahimādarśebhyaḥ
Genitivebrāhmaṇamahimādarśasya brāhmaṇamahimādarśayoḥ brāhmaṇamahimādarśānām
Locativebrāhmaṇamahimādarśe brāhmaṇamahimādarśayoḥ brāhmaṇamahimādarśeṣu

Compound brāhmaṇamahimādarśa -

Adverb -brāhmaṇamahimādarśam -brāhmaṇamahimādarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria