सुबन्तावली ?ब्राह्मणमहिमादर्श

Roma

पुमान्एकद्विबहु
प्रथमाब्राह्मणमहिमादर्शः ब्राह्मणमहिमादर्शौ ब्राह्मणमहिमादर्शाः
सम्बोधनम्ब्राह्मणमहिमादर्श ब्राह्मणमहिमादर्शौ ब्राह्मणमहिमादर्शाः
द्वितीयाब्राह्मणमहिमादर्शम् ब्राह्मणमहिमादर्शौ ब्राह्मणमहिमादर्शान्
तृतीयाब्राह्मणमहिमादर्शेन ब्राह्मणमहिमादर्शाभ्याम् ब्राह्मणमहिमादर्शैः ब्राह्मणमहिमादर्शेभिः
चतुर्थीब्राह्मणमहिमादर्शाय ब्राह्मणमहिमादर्शाभ्याम् ब्राह्मणमहिमादर्शेभ्यः
पञ्चमीब्राह्मणमहिमादर्शात् ब्राह्मणमहिमादर्शाभ्याम् ब्राह्मणमहिमादर्शेभ्यः
षष्ठीब्राह्मणमहिमादर्शस्य ब्राह्मणमहिमादर्शयोः ब्राह्मणमहिमादर्शानाम्
सप्तमीब्राह्मणमहिमादर्शे ब्राह्मणमहिमादर्शयोः ब्राह्मणमहिमादर्शेषु

समास ब्राह्मणमहिमादर्श

अव्यय ॰ब्राह्मणमहिमादर्शम् ॰ब्राह्मणमहिमादर्शात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria