Declension table of ?bodhisattvabuddhānusmṛtisamādhi

Deva

MasculineSingularDualPlural
Nominativebodhisattvabuddhānusmṛtisamādhiḥ bodhisattvabuddhānusmṛtisamādhī bodhisattvabuddhānusmṛtisamādhayaḥ
Vocativebodhisattvabuddhānusmṛtisamādhe bodhisattvabuddhānusmṛtisamādhī bodhisattvabuddhānusmṛtisamādhayaḥ
Accusativebodhisattvabuddhānusmṛtisamādhim bodhisattvabuddhānusmṛtisamādhī bodhisattvabuddhānusmṛtisamādhīn
Instrumentalbodhisattvabuddhānusmṛtisamādhinā bodhisattvabuddhānusmṛtisamādhibhyām bodhisattvabuddhānusmṛtisamādhibhiḥ
Dativebodhisattvabuddhānusmṛtisamādhaye bodhisattvabuddhānusmṛtisamādhibhyām bodhisattvabuddhānusmṛtisamādhibhyaḥ
Ablativebodhisattvabuddhānusmṛtisamādheḥ bodhisattvabuddhānusmṛtisamādhibhyām bodhisattvabuddhānusmṛtisamādhibhyaḥ
Genitivebodhisattvabuddhānusmṛtisamādheḥ bodhisattvabuddhānusmṛtisamādhyoḥ bodhisattvabuddhānusmṛtisamādhīnām
Locativebodhisattvabuddhānusmṛtisamādhau bodhisattvabuddhānusmṛtisamādhyoḥ bodhisattvabuddhānusmṛtisamādhiṣu

Compound bodhisattvabuddhānusmṛtisamādhi -

Adverb -bodhisattvabuddhānusmṛtisamādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria