सुबन्तावली ?बोधिसत्त्वबुद्धानुस्मृतिसमाधि

Roma

पुमान्एकद्विबहु
प्रथमाबोधिसत्त्वबुद्धानुस्मृतिसमाधिः बोधिसत्त्वबुद्धानुस्मृतिसमाधी बोधिसत्त्वबुद्धानुस्मृतिसमाधयः
सम्बोधनम्बोधिसत्त्वबुद्धानुस्मृतिसमाधे बोधिसत्त्वबुद्धानुस्मृतिसमाधी बोधिसत्त्वबुद्धानुस्मृतिसमाधयः
द्वितीयाबोधिसत्त्वबुद्धानुस्मृतिसमाधिम् बोधिसत्त्वबुद्धानुस्मृतिसमाधी बोधिसत्त्वबुद्धानुस्मृतिसमाधीन्
तृतीयाबोधिसत्त्वबुद्धानुस्मृतिसमाधिना बोधिसत्त्वबुद्धानुस्मृतिसमाधिभ्याम् बोधिसत्त्वबुद्धानुस्मृतिसमाधिभिः
चतुर्थीबोधिसत्त्वबुद्धानुस्मृतिसमाधये बोधिसत्त्वबुद्धानुस्मृतिसमाधिभ्याम् बोधिसत्त्वबुद्धानुस्मृतिसमाधिभ्यः
पञ्चमीबोधिसत्त्वबुद्धानुस्मृतिसमाधेः बोधिसत्त्वबुद्धानुस्मृतिसमाधिभ्याम् बोधिसत्त्वबुद्धानुस्मृतिसमाधिभ्यः
षष्ठीबोधिसत्त्वबुद्धानुस्मृतिसमाधेः बोधिसत्त्वबुद्धानुस्मृतिसमाध्योः बोधिसत्त्वबुद्धानुस्मृतिसमाधीनाम्
सप्तमीबोधिसत्त्वबुद्धानुस्मृतिसमाधौ बोधिसत्त्वबुद्धानुस्मृतिसमाध्योः बोधिसत्त्वबुद्धानुस्मृतिसमाधिषु

समास बोधिसत्त्वबुद्धानुस्मृतिसमाधि

अव्यय ॰बोधिसत्त्वबुद्धानुस्मृतिसमाधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria