Declension table of ?bimbaphalādharoṣṭha

Deva

MasculineSingularDualPlural
Nominativebimbaphalādharoṣṭhaḥ bimbaphalādharoṣṭhau bimbaphalādharoṣṭhāḥ
Vocativebimbaphalādharoṣṭha bimbaphalādharoṣṭhau bimbaphalādharoṣṭhāḥ
Accusativebimbaphalādharoṣṭham bimbaphalādharoṣṭhau bimbaphalādharoṣṭhān
Instrumentalbimbaphalādharoṣṭhena bimbaphalādharoṣṭhābhyām bimbaphalādharoṣṭhaiḥ bimbaphalādharoṣṭhebhiḥ
Dativebimbaphalādharoṣṭhāya bimbaphalādharoṣṭhābhyām bimbaphalādharoṣṭhebhyaḥ
Ablativebimbaphalādharoṣṭhāt bimbaphalādharoṣṭhābhyām bimbaphalādharoṣṭhebhyaḥ
Genitivebimbaphalādharoṣṭhasya bimbaphalādharoṣṭhayoḥ bimbaphalādharoṣṭhānām
Locativebimbaphalādharoṣṭhe bimbaphalādharoṣṭhayoḥ bimbaphalādharoṣṭheṣu

Compound bimbaphalādharoṣṭha -

Adverb -bimbaphalādharoṣṭham -bimbaphalādharoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria