सुबन्तावली ?बिम्बफलाधरोष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाबिम्बफलाधरोष्ठः बिम्बफलाधरोष्ठौ बिम्बफलाधरोष्ठाः
सम्बोधनम्बिम्बफलाधरोष्ठ बिम्बफलाधरोष्ठौ बिम्बफलाधरोष्ठाः
द्वितीयाबिम्बफलाधरोष्ठम् बिम्बफलाधरोष्ठौ बिम्बफलाधरोष्ठान्
तृतीयाबिम्बफलाधरोष्ठेन बिम्बफलाधरोष्ठाभ्याम् बिम्बफलाधरोष्ठैः बिम्बफलाधरोष्ठेभिः
चतुर्थीबिम्बफलाधरोष्ठाय बिम्बफलाधरोष्ठाभ्याम् बिम्बफलाधरोष्ठेभ्यः
पञ्चमीबिम्बफलाधरोष्ठात् बिम्बफलाधरोष्ठाभ्याम् बिम्बफलाधरोष्ठेभ्यः
षष्ठीबिम्बफलाधरोष्ठस्य बिम्बफलाधरोष्ठयोः बिम्बफलाधरोष्ठानाम्
सप्तमीबिम्बफलाधरोष्ठे बिम्बफलाधरोष्ठयोः बिम्बफलाधरोष्ठेषु

समास बिम्बफलाधरोष्ठ

अव्यय ॰बिम्बफलाधरोष्ठम् ॰बिम्बफलाधरोष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria