Declension table of ?bilvāraṇyamāhātmya

Deva

NeuterSingularDualPlural
Nominativebilvāraṇyamāhātmyam bilvāraṇyamāhātmye bilvāraṇyamāhātmyāni
Vocativebilvāraṇyamāhātmya bilvāraṇyamāhātmye bilvāraṇyamāhātmyāni
Accusativebilvāraṇyamāhātmyam bilvāraṇyamāhātmye bilvāraṇyamāhātmyāni
Instrumentalbilvāraṇyamāhātmyena bilvāraṇyamāhātmyābhyām bilvāraṇyamāhātmyaiḥ
Dativebilvāraṇyamāhātmyāya bilvāraṇyamāhātmyābhyām bilvāraṇyamāhātmyebhyaḥ
Ablativebilvāraṇyamāhātmyāt bilvāraṇyamāhātmyābhyām bilvāraṇyamāhātmyebhyaḥ
Genitivebilvāraṇyamāhātmyasya bilvāraṇyamāhātmyayoḥ bilvāraṇyamāhātmyānām
Locativebilvāraṇyamāhātmye bilvāraṇyamāhātmyayoḥ bilvāraṇyamāhātmyeṣu

Compound bilvāraṇyamāhātmya -

Adverb -bilvāraṇyamāhātmyam -bilvāraṇyamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria