सुबन्तावली ?बिल्वारण्यमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाबिल्वारण्यमाहात्म्यम् बिल्वारण्यमाहात्म्ये बिल्वारण्यमाहात्म्यानि
सम्बोधनम्बिल्वारण्यमाहात्म्य बिल्वारण्यमाहात्म्ये बिल्वारण्यमाहात्म्यानि
द्वितीयाबिल्वारण्यमाहात्म्यम् बिल्वारण्यमाहात्म्ये बिल्वारण्यमाहात्म्यानि
तृतीयाबिल्वारण्यमाहात्म्येन बिल्वारण्यमाहात्म्याभ्याम् बिल्वारण्यमाहात्म्यैः
चतुर्थीबिल्वारण्यमाहात्म्याय बिल्वारण्यमाहात्म्याभ्याम् बिल्वारण्यमाहात्म्येभ्यः
पञ्चमीबिल्वारण्यमाहात्म्यात् बिल्वारण्यमाहात्म्याभ्याम् बिल्वारण्यमाहात्म्येभ्यः
षष्ठीबिल्वारण्यमाहात्म्यस्य बिल्वारण्यमाहात्म्ययोः बिल्वारण्यमाहात्म्यानाम्
सप्तमीबिल्वारण्यमाहात्म्ये बिल्वारण्यमाहात्म्ययोः बिल्वारण्यमाहात्म्येषु

समास बिल्वारण्यमाहात्म्य

अव्यय ॰बिल्वारण्यमाहात्म्यम् ॰बिल्वारण्यमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria