Declension table of ?bībhatsakarman

Deva

MasculineSingularDualPlural
Nominativebībhatsakarmā bībhatsakarmāṇau bībhatsakarmāṇaḥ
Vocativebībhatsakarman bībhatsakarmāṇau bībhatsakarmāṇaḥ
Accusativebībhatsakarmāṇam bībhatsakarmāṇau bībhatsakarmaṇaḥ
Instrumentalbībhatsakarmaṇā bībhatsakarmabhyām bībhatsakarmabhiḥ
Dativebībhatsakarmaṇe bībhatsakarmabhyām bībhatsakarmabhyaḥ
Ablativebībhatsakarmaṇaḥ bībhatsakarmabhyām bībhatsakarmabhyaḥ
Genitivebībhatsakarmaṇaḥ bībhatsakarmaṇoḥ bībhatsakarmaṇām
Locativebībhatsakarmaṇi bībhatsakarmaṇoḥ bībhatsakarmasu

Compound bībhatsakarma -

Adverb -bībhatsakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria