सुबन्तावली ?बीभत्सकर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाबीभत्सकर्मा बीभत्सकर्माणौ बीभत्सकर्माणः
सम्बोधनम्बीभत्सकर्मन् बीभत्सकर्माणौ बीभत्सकर्माणः
द्वितीयाबीभत्सकर्माणम् बीभत्सकर्माणौ बीभत्सकर्मणः
तृतीयाबीभत्सकर्मणा बीभत्सकर्मभ्याम् बीभत्सकर्मभिः
चतुर्थीबीभत्सकर्मणे बीभत्सकर्मभ्याम् बीभत्सकर्मभ्यः
पञ्चमीबीभत्सकर्मणः बीभत्सकर्मभ्याम् बीभत्सकर्मभ्यः
षष्ठीबीभत्सकर्मणः बीभत्सकर्मणोः बीभत्सकर्मणाम्
सप्तमीबीभत्सकर्मणि बीभत्सकर्मणोः बीभत्सकर्मसु

समास बीभत्सकर्म

अव्यय ॰बीभत्सकर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria