Declension table of ?bhuvaneśvarīpañcāṅga

Deva

NeuterSingularDualPlural
Nominativebhuvaneśvarīpañcāṅgam bhuvaneśvarīpañcāṅge bhuvaneśvarīpañcāṅgāni
Vocativebhuvaneśvarīpañcāṅga bhuvaneśvarīpañcāṅge bhuvaneśvarīpañcāṅgāni
Accusativebhuvaneśvarīpañcāṅgam bhuvaneśvarīpañcāṅge bhuvaneśvarīpañcāṅgāni
Instrumentalbhuvaneśvarīpañcāṅgena bhuvaneśvarīpañcāṅgābhyām bhuvaneśvarīpañcāṅgaiḥ
Dativebhuvaneśvarīpañcāṅgāya bhuvaneśvarīpañcāṅgābhyām bhuvaneśvarīpañcāṅgebhyaḥ
Ablativebhuvaneśvarīpañcāṅgāt bhuvaneśvarīpañcāṅgābhyām bhuvaneśvarīpañcāṅgebhyaḥ
Genitivebhuvaneśvarīpañcāṅgasya bhuvaneśvarīpañcāṅgayoḥ bhuvaneśvarīpañcāṅgānām
Locativebhuvaneśvarīpañcāṅge bhuvaneśvarīpañcāṅgayoḥ bhuvaneśvarīpañcāṅgeṣu

Compound bhuvaneśvarīpañcāṅga -

Adverb -bhuvaneśvarīpañcāṅgam -bhuvaneśvarīpañcāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria