सुबन्तावली ?भुवनेश्वरीपञ्चाङ्ग

Roma

नपुंसकम्एकद्विबहु
प्रथमाभुवनेश्वरीपञ्चाङ्गम् भुवनेश्वरीपञ्चाङ्गे भुवनेश्वरीपञ्चाङ्गानि
सम्बोधनम्भुवनेश्वरीपञ्चाङ्ग भुवनेश्वरीपञ्चाङ्गे भुवनेश्वरीपञ्चाङ्गानि
द्वितीयाभुवनेश्वरीपञ्चाङ्गम् भुवनेश्वरीपञ्चाङ्गे भुवनेश्वरीपञ्चाङ्गानि
तृतीयाभुवनेश्वरीपञ्चाङ्गेन भुवनेश्वरीपञ्चाङ्गाभ्याम् भुवनेश्वरीपञ्चाङ्गैः
चतुर्थीभुवनेश्वरीपञ्चाङ्गाय भुवनेश्वरीपञ्चाङ्गाभ्याम् भुवनेश्वरीपञ्चाङ्गेभ्यः
पञ्चमीभुवनेश्वरीपञ्चाङ्गात् भुवनेश्वरीपञ्चाङ्गाभ्याम् भुवनेश्वरीपञ्चाङ्गेभ्यः
षष्ठीभुवनेश्वरीपञ्चाङ्गस्य भुवनेश्वरीपञ्चाङ्गयोः भुवनेश्वरीपञ्चाङ्गानाम्
सप्तमीभुवनेश्वरीपञ्चाङ्गे भुवनेश्वरीपञ्चाङ्गयोः भुवनेश्वरीपञ्चाङ्गेषु

समास भुवनेश्वरीपञ्चाङ्ग

अव्यय ॰भुवनेश्वरीपञ्चाङ्गम् ॰भुवनेश्वरीपञ्चाङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria