Declension table of ?bhuvanamatī

Deva

FeminineSingularDualPlural
Nominativebhuvanamatī bhuvanamatyau bhuvanamatyaḥ
Vocativebhuvanamati bhuvanamatyau bhuvanamatyaḥ
Accusativebhuvanamatīm bhuvanamatyau bhuvanamatīḥ
Instrumentalbhuvanamatyā bhuvanamatībhyām bhuvanamatībhiḥ
Dativebhuvanamatyai bhuvanamatībhyām bhuvanamatībhyaḥ
Ablativebhuvanamatyāḥ bhuvanamatībhyām bhuvanamatībhyaḥ
Genitivebhuvanamatyāḥ bhuvanamatyoḥ bhuvanamatīnām
Locativebhuvanamatyām bhuvanamatyoḥ bhuvanamatīṣu

Compound bhuvanamati - bhuvanamatī -

Adverb -bhuvanamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria