सुबन्तावली ?भुवनमती

Roma

स्त्रीएकद्विबहु
प्रथमाभुवनमती भुवनमत्यौ भुवनमत्यः
सम्बोधनम्भुवनमति भुवनमत्यौ भुवनमत्यः
द्वितीयाभुवनमतीम् भुवनमत्यौ भुवनमतीः
तृतीयाभुवनमत्या भुवनमतीभ्याम् भुवनमतीभिः
चतुर्थीभुवनमत्यै भुवनमतीभ्याम् भुवनमतीभ्यः
पञ्चमीभुवनमत्याः भुवनमतीभ्याम् भुवनमतीभ्यः
षष्ठीभुवनमत्याः भुवनमत्योः भुवनमतीनाम्
सप्तमीभुवनमत्याम् भुवनमत्योः भुवनमतीषु

समास भुवनमति भुवनमती

अव्यय ॰भुवनमति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria