Declension table of ?bhūyiṣṭhatarā

Deva

FeminineSingularDualPlural
Nominativebhūyiṣṭhatarā bhūyiṣṭhatare bhūyiṣṭhatarāḥ
Vocativebhūyiṣṭhatare bhūyiṣṭhatare bhūyiṣṭhatarāḥ
Accusativebhūyiṣṭhatarām bhūyiṣṭhatare bhūyiṣṭhatarāḥ
Instrumentalbhūyiṣṭhatarayā bhūyiṣṭhatarābhyām bhūyiṣṭhatarābhiḥ
Dativebhūyiṣṭhatarāyai bhūyiṣṭhatarābhyām bhūyiṣṭhatarābhyaḥ
Ablativebhūyiṣṭhatarāyāḥ bhūyiṣṭhatarābhyām bhūyiṣṭhatarābhyaḥ
Genitivebhūyiṣṭhatarāyāḥ bhūyiṣṭhatarayoḥ bhūyiṣṭhatarāṇām
Locativebhūyiṣṭhatarāyām bhūyiṣṭhatarayoḥ bhūyiṣṭhatarāsu

Adverb -bhūyiṣṭhataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria