सुबन्तावली ?भूयिष्ठतरा

Roma

स्त्रीएकद्विबहु
प्रथमाभूयिष्ठतरा भूयिष्ठतरे भूयिष्ठतराः
सम्बोधनम्भूयिष्ठतरे भूयिष्ठतरे भूयिष्ठतराः
द्वितीयाभूयिष्ठतराम् भूयिष्ठतरे भूयिष्ठतराः
तृतीयाभूयिष्ठतरया भूयिष्ठतराभ्याम् भूयिष्ठतराभिः
चतुर्थीभूयिष्ठतरायै भूयिष्ठतराभ्याम् भूयिष्ठतराभ्यः
पञ्चमीभूयिष्ठतरायाः भूयिष्ठतराभ्याम् भूयिष्ठतराभ्यः
षष्ठीभूयिष्ठतरायाः भूयिष्ठतरयोः भूयिष्ठतराणाम्
सप्तमीभूयिष्ठतरायाम् भूयिष्ठतरयोः भूयिष्ठतरासु

अव्यय ॰भूयिष्ठतरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria