Declension table of ?bhūtasarga

Deva

MasculineSingularDualPlural
Nominativebhūtasargaḥ bhūtasargau bhūtasargāḥ
Vocativebhūtasarga bhūtasargau bhūtasargāḥ
Accusativebhūtasargam bhūtasargau bhūtasargān
Instrumentalbhūtasargeṇa bhūtasargābhyām bhūtasargaiḥ bhūtasargebhiḥ
Dativebhūtasargāya bhūtasargābhyām bhūtasargebhyaḥ
Ablativebhūtasargāt bhūtasargābhyām bhūtasargebhyaḥ
Genitivebhūtasargasya bhūtasargayoḥ bhūtasargāṇām
Locativebhūtasarge bhūtasargayoḥ bhūtasargeṣu

Compound bhūtasarga -

Adverb -bhūtasargam -bhūtasargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria