सुबन्तावली ?भूतसर्ग

Roma

पुमान्एकद्विबहु
प्रथमाभूतसर्गः भूतसर्गौ भूतसर्गाः
सम्बोधनम्भूतसर्ग भूतसर्गौ भूतसर्गाः
द्वितीयाभूतसर्गम् भूतसर्गौ भूतसर्गान्
तृतीयाभूतसर्गेण भूतसर्गाभ्याम् भूतसर्गैः भूतसर्गेभिः
चतुर्थीभूतसर्गाय भूतसर्गाभ्याम् भूतसर्गेभ्यः
पञ्चमीभूतसर्गात् भूतसर्गाभ्याम् भूतसर्गेभ्यः
षष्ठीभूतसर्गस्य भूतसर्गयोः भूतसर्गाणाम्
सप्तमीभूतसर्गे भूतसर्गयोः भूतसर्गेषु

समास भूतसर्ग

अव्यय ॰भूतसर्गम् ॰भूतसर्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria