Declension table of ?bhūtamaheśvara

Deva

MasculineSingularDualPlural
Nominativebhūtamaheśvaraḥ bhūtamaheśvarau bhūtamaheśvarāḥ
Vocativebhūtamaheśvara bhūtamaheśvarau bhūtamaheśvarāḥ
Accusativebhūtamaheśvaram bhūtamaheśvarau bhūtamaheśvarān
Instrumentalbhūtamaheśvareṇa bhūtamaheśvarābhyām bhūtamaheśvaraiḥ bhūtamaheśvarebhiḥ
Dativebhūtamaheśvarāya bhūtamaheśvarābhyām bhūtamaheśvarebhyaḥ
Ablativebhūtamaheśvarāt bhūtamaheśvarābhyām bhūtamaheśvarebhyaḥ
Genitivebhūtamaheśvarasya bhūtamaheśvarayoḥ bhūtamaheśvarāṇām
Locativebhūtamaheśvare bhūtamaheśvarayoḥ bhūtamaheśvareṣu

Compound bhūtamaheśvara -

Adverb -bhūtamaheśvaram -bhūtamaheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria