सुबन्तावली ?भूतमहेश्वर

Roma

पुमान्एकद्विबहु
प्रथमाभूतमहेश्वरः भूतमहेश्वरौ भूतमहेश्वराः
सम्बोधनम्भूतमहेश्वर भूतमहेश्वरौ भूतमहेश्वराः
द्वितीयाभूतमहेश्वरम् भूतमहेश्वरौ भूतमहेश्वरान्
तृतीयाभूतमहेश्वरेण भूतमहेश्वराभ्याम् भूतमहेश्वरैः भूतमहेश्वरेभिः
चतुर्थीभूतमहेश्वराय भूतमहेश्वराभ्याम् भूतमहेश्वरेभ्यः
पञ्चमीभूतमहेश्वरात् भूतमहेश्वराभ्याम् भूतमहेश्वरेभ्यः
षष्ठीभूतमहेश्वरस्य भूतमहेश्वरयोः भूतमहेश्वराणाम्
सप्तमीभूतमहेश्वरे भूतमहेश्वरयोः भूतमहेश्वरेषु

समास भूतमहेश्वर

अव्यय ॰भूतमहेश्वरम् ॰भूतमहेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria