Declension table of ?bhūtadruh

Deva

MasculineSingularDualPlural
Nominativebhūtadhruṭ bhūtadhruk bhūtadruhau bhūtadruhaḥ
Vocativebhūtadhruṭ bhūtadhruk bhūtadruhau bhūtadruhaḥ
Accusativebhūtadruham bhūtadruhau bhūtadruhaḥ
Instrumentalbhūtadruhā bhūtadhruḍbhyām bhūtadhrugbhyām bhūtadhruḍbhiḥ bhūtadhrugbhiḥ
Dativebhūtadruhe bhūtadhruḍbhyām bhūtadhrugbhyām bhūtadhruḍbhyaḥ bhūtadhrugbhyaḥ
Ablativebhūtadruhaḥ bhūtadhruḍbhyām bhūtadhrugbhyām bhūtadhruḍbhyaḥ bhūtadhrugbhyaḥ
Genitivebhūtadruhaḥ bhūtadruhoḥ bhūtadruhām
Locativebhūtadruhi bhūtadruhoḥ bhūtadhruṭsu bhūtadhrukṣu

Compound bhūtadhruk - bhūtadhruṭ -

Adverb -bhūtadhruk -bhūtadhruṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria