सुबन्तावली ?भूतद्रुह्

Roma

पुमान्एकद्विबहु
प्रथमाभूतध्रुट् भूतध्रुक् भूतद्रुहौ भूतद्रुहः
सम्बोधनम्भूतध्रुट् भूतध्रुक् भूतद्रुहौ भूतद्रुहः
द्वितीयाभूतद्रुहम् भूतद्रुहौ भूतद्रुहः
तृतीयाभूतद्रुहा भूतध्रुड्भ्याम् भूतध्रुग्भ्याम् भूतध्रुड्भिः भूतध्रुग्भिः
चतुर्थीभूतद्रुहे भूतध्रुड्भ्याम् भूतध्रुग्भ्याम् भूतध्रुड्भ्यः भूतध्रुग्भ्यः
पञ्चमीभूतद्रुहः भूतध्रुड्भ्याम् भूतध्रुग्भ्याम् भूतध्रुड्भ्यः भूतध्रुग्भ्यः
षष्ठीभूतद्रुहः भूतद्रुहोः भूतद्रुहाम्
सप्तमीभूतद्रुहि भूतद्रुहोः भूतध्रुट्सु भूतध्रुक्षु

समास भूतध्रुक् भूतध्रुट्

अव्यय ॰भूतध्रुक् ॰भूतध्रुट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria