Declension table of ?bhūriśreṣṭhika

Deva

MasculineSingularDualPlural
Nominativebhūriśreṣṭhikaḥ bhūriśreṣṭhikau bhūriśreṣṭhikāḥ
Vocativebhūriśreṣṭhika bhūriśreṣṭhikau bhūriśreṣṭhikāḥ
Accusativebhūriśreṣṭhikam bhūriśreṣṭhikau bhūriśreṣṭhikān
Instrumentalbhūriśreṣṭhikena bhūriśreṣṭhikābhyām bhūriśreṣṭhikaiḥ bhūriśreṣṭhikebhiḥ
Dativebhūriśreṣṭhikāya bhūriśreṣṭhikābhyām bhūriśreṣṭhikebhyaḥ
Ablativebhūriśreṣṭhikāt bhūriśreṣṭhikābhyām bhūriśreṣṭhikebhyaḥ
Genitivebhūriśreṣṭhikasya bhūriśreṣṭhikayoḥ bhūriśreṣṭhikānām
Locativebhūriśreṣṭhike bhūriśreṣṭhikayoḥ bhūriśreṣṭhikeṣu

Compound bhūriśreṣṭhika -

Adverb -bhūriśreṣṭhikam -bhūriśreṣṭhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria