सुबन्तावली ?भूरिश्रेष्ठिक

Roma

पुमान्एकद्विबहु
प्रथमाभूरिश्रेष्ठिकः भूरिश्रेष्ठिकौ भूरिश्रेष्ठिकाः
सम्बोधनम्भूरिश्रेष्ठिक भूरिश्रेष्ठिकौ भूरिश्रेष्ठिकाः
द्वितीयाभूरिश्रेष्ठिकम् भूरिश्रेष्ठिकौ भूरिश्रेष्ठिकान्
तृतीयाभूरिश्रेष्ठिकेन भूरिश्रेष्ठिकाभ्याम् भूरिश्रेष्ठिकैः भूरिश्रेष्ठिकेभिः
चतुर्थीभूरिश्रेष्ठिकाय भूरिश्रेष्ठिकाभ्याम् भूरिश्रेष्ठिकेभ्यः
पञ्चमीभूरिश्रेष्ठिकात् भूरिश्रेष्ठिकाभ्याम् भूरिश्रेष्ठिकेभ्यः
षष्ठीभूरिश्रेष्ठिकस्य भूरिश्रेष्ठिकयोः भूरिश्रेष्ठिकानाम्
सप्तमीभूरिश्रेष्ठिके भूरिश्रेष्ठिकयोः भूरिश्रेष्ठिकेषु

समास भूरिश्रेष्ठिक

अव्यय ॰भूरिश्रेष्ठिकम् ॰भूरिश्रेष्ठिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria