Declension table of ?bhūrikṛtrimamāṇikyamayī

Deva

FeminineSingularDualPlural
Nominativebhūrikṛtrimamāṇikyamayī bhūrikṛtrimamāṇikyamayyau bhūrikṛtrimamāṇikyamayyaḥ
Vocativebhūrikṛtrimamāṇikyamayi bhūrikṛtrimamāṇikyamayyau bhūrikṛtrimamāṇikyamayyaḥ
Accusativebhūrikṛtrimamāṇikyamayīm bhūrikṛtrimamāṇikyamayyau bhūrikṛtrimamāṇikyamayīḥ
Instrumentalbhūrikṛtrimamāṇikyamayyā bhūrikṛtrimamāṇikyamayībhyām bhūrikṛtrimamāṇikyamayībhiḥ
Dativebhūrikṛtrimamāṇikyamayyai bhūrikṛtrimamāṇikyamayībhyām bhūrikṛtrimamāṇikyamayībhyaḥ
Ablativebhūrikṛtrimamāṇikyamayyāḥ bhūrikṛtrimamāṇikyamayībhyām bhūrikṛtrimamāṇikyamayībhyaḥ
Genitivebhūrikṛtrimamāṇikyamayyāḥ bhūrikṛtrimamāṇikyamayyoḥ bhūrikṛtrimamāṇikyamayīnām
Locativebhūrikṛtrimamāṇikyamayyām bhūrikṛtrimamāṇikyamayyoḥ bhūrikṛtrimamāṇikyamayīṣu

Compound bhūrikṛtrimamāṇikyamayi - bhūrikṛtrimamāṇikyamayī -

Adverb -bhūrikṛtrimamāṇikyamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria