सुबन्तावली ?भूरिकृत्रिममाणिक्यमयी

Roma

स्त्रीएकद्विबहु
प्रथमाभूरिकृत्रिममाणिक्यमयी भूरिकृत्रिममाणिक्यमय्यौ भूरिकृत्रिममाणिक्यमय्यः
सम्बोधनम्भूरिकृत्रिममाणिक्यमयि भूरिकृत्रिममाणिक्यमय्यौ भूरिकृत्रिममाणिक्यमय्यः
द्वितीयाभूरिकृत्रिममाणिक्यमयीम् भूरिकृत्रिममाणिक्यमय्यौ भूरिकृत्रिममाणिक्यमयीः
तृतीयाभूरिकृत्रिममाणिक्यमय्या भूरिकृत्रिममाणिक्यमयीभ्याम् भूरिकृत्रिममाणिक्यमयीभिः
चतुर्थीभूरिकृत्रिममाणिक्यमय्यै भूरिकृत्रिममाणिक्यमयीभ्याम् भूरिकृत्रिममाणिक्यमयीभ्यः
पञ्चमीभूरिकृत्रिममाणिक्यमय्याः भूरिकृत्रिममाणिक्यमयीभ्याम् भूरिकृत्रिममाणिक्यमयीभ्यः
षष्ठीभूरिकृत्रिममाणिक्यमय्याः भूरिकृत्रिममाणिक्यमय्योः भूरिकृत्रिममाणिक्यमयीनाम्
सप्तमीभूरिकृत्रिममाणिक्यमय्याम् भूरिकृत्रिममाणिक्यमय्योः भूरिकृत्रिममाणिक्यमयीषु

समास भूरिकृत्रिममाणिक्यमयि भूरिकृत्रिममाणिक्यमयी

अव्यय ॰भूरिकृत्रिममाणिक्यमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria