Declension table of ?bhūridyumna

Deva

MasculineSingularDualPlural
Nominativebhūridyumnaḥ bhūridyumnau bhūridyumnāḥ
Vocativebhūridyumna bhūridyumnau bhūridyumnāḥ
Accusativebhūridyumnam bhūridyumnau bhūridyumnān
Instrumentalbhūridyumnena bhūridyumnābhyām bhūridyumnaiḥ bhūridyumnebhiḥ
Dativebhūridyumnāya bhūridyumnābhyām bhūridyumnebhyaḥ
Ablativebhūridyumnāt bhūridyumnābhyām bhūridyumnebhyaḥ
Genitivebhūridyumnasya bhūridyumnayoḥ bhūridyumnānām
Locativebhūridyumne bhūridyumnayoḥ bhūridyumneṣu

Compound bhūridyumna -

Adverb -bhūridyumnam -bhūridyumnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria