सुबन्तावली ?भूरिद्युम्न

Roma

पुमान्एकद्विबहु
प्रथमाभूरिद्युम्नः भूरिद्युम्नौ भूरिद्युम्नाः
सम्बोधनम्भूरिद्युम्न भूरिद्युम्नौ भूरिद्युम्नाः
द्वितीयाभूरिद्युम्नम् भूरिद्युम्नौ भूरिद्युम्नान्
तृतीयाभूरिद्युम्नेन भूरिद्युम्नाभ्याम् भूरिद्युम्नैः भूरिद्युम्नेभिः
चतुर्थीभूरिद्युम्नाय भूरिद्युम्नाभ्याम् भूरिद्युम्नेभ्यः
पञ्चमीभूरिद्युम्नात् भूरिद्युम्नाभ्याम् भूरिद्युम्नेभ्यः
षष्ठीभूरिद्युम्नस्य भूरिद्युम्नयोः भूरिद्युम्नानाम्
सप्तमीभूरिद्युम्ने भूरिद्युम्नयोः भूरिद्युम्नेषु

समास भूरिद्युम्न

अव्यय ॰भूरिद्युम्नम् ॰भूरिद्युम्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria