Declension table of ?bhūmyanantara

Deva

NeuterSingularDualPlural
Nominativebhūmyanantaram bhūmyanantare bhūmyanantarāṇi
Vocativebhūmyanantara bhūmyanantare bhūmyanantarāṇi
Accusativebhūmyanantaram bhūmyanantare bhūmyanantarāṇi
Instrumentalbhūmyanantareṇa bhūmyanantarābhyām bhūmyanantaraiḥ
Dativebhūmyanantarāya bhūmyanantarābhyām bhūmyanantarebhyaḥ
Ablativebhūmyanantarāt bhūmyanantarābhyām bhūmyanantarebhyaḥ
Genitivebhūmyanantarasya bhūmyanantarayoḥ bhūmyanantarāṇām
Locativebhūmyanantare bhūmyanantarayoḥ bhūmyanantareṣu

Compound bhūmyanantara -

Adverb -bhūmyanantaram -bhūmyanantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria