सुबन्तावली ?भूम्यनन्तर

Roma

नपुंसकम्एकद्विबहु
प्रथमाभूम्यनन्तरम् भूम्यनन्तरे भूम्यनन्तराणि
सम्बोधनम्भूम्यनन्तर भूम्यनन्तरे भूम्यनन्तराणि
द्वितीयाभूम्यनन्तरम् भूम्यनन्तरे भूम्यनन्तराणि
तृतीयाभूम्यनन्तरेण भूम्यनन्तराभ्याम् भूम्यनन्तरैः
चतुर्थीभूम्यनन्तराय भूम्यनन्तराभ्याम् भूम्यनन्तरेभ्यः
पञ्चमीभूम्यनन्तरात् भूम्यनन्तराभ्याम् भूम्यनन्तरेभ्यः
षष्ठीभूम्यनन्तरस्य भूम्यनन्तरयोः भूम्यनन्तराणाम्
सप्तमीभूम्यनन्तरे भूम्यनन्तरयोः भूम्यनन्तरेषु

समास भूम्यनन्तर

अव्यय ॰भूम्यनन्तरम् ॰भूम्यनन्तरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria