Declension table of ?bhūliṅgaśakuna

Deva

MasculineSingularDualPlural
Nominativebhūliṅgaśakunaḥ bhūliṅgaśakunau bhūliṅgaśakunāḥ
Vocativebhūliṅgaśakuna bhūliṅgaśakunau bhūliṅgaśakunāḥ
Accusativebhūliṅgaśakunam bhūliṅgaśakunau bhūliṅgaśakunān
Instrumentalbhūliṅgaśakunena bhūliṅgaśakunābhyām bhūliṅgaśakunaiḥ bhūliṅgaśakunebhiḥ
Dativebhūliṅgaśakunāya bhūliṅgaśakunābhyām bhūliṅgaśakunebhyaḥ
Ablativebhūliṅgaśakunāt bhūliṅgaśakunābhyām bhūliṅgaśakunebhyaḥ
Genitivebhūliṅgaśakunasya bhūliṅgaśakunayoḥ bhūliṅgaśakunānām
Locativebhūliṅgaśakune bhūliṅgaśakunayoḥ bhūliṅgaśakuneṣu

Compound bhūliṅgaśakuna -

Adverb -bhūliṅgaśakunam -bhūliṅgaśakunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria