सुबन्तावली भूलिङ्गशकुन

Roma

पुमान्एकद्विबहु
प्रथमाभूलिङ्गशकुनः भूलिङ्गशकुनौ भूलिङ्गशकुनाः
सम्बोधनम्भूलिङ्गशकुन भूलिङ्गशकुनौ भूलिङ्गशकुनाः
द्वितीयाभूलिङ्गशकुनम् भूलिङ्गशकुनौ भूलिङ्गशकुनान्
तृतीयाभूलिङ्गशकुनेन भूलिङ्गशकुनाभ्याम् भूलिङ्गशकुनैः
चतुर्थीभूलिङ्गशकुनाय भूलिङ्गशकुनाभ्याम् भूलिङ्गशकुनेभ्यः
पञ्चमीभूलिङ्गशकुनात् भूलिङ्गशकुनाभ्याम् भूलिङ्गशकुनेभ्यः
षष्ठीभूलिङ्गशकुनस्य भूलिङ्गशकुनयोः भूलिङ्गशकुनानाम्
सप्तमीभूलिङ्गशकुने भूलिङ्गशकुनयोः भूलिङ्गशकुनेषु

समास भूलिङ्गशकुन

अव्यय ॰भूलिङ्गशकुनम् ॰भूलिङ्गशकुनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria