Declension table of ?bhūgolasaṅgraha

Deva

MasculineSingularDualPlural
Nominativebhūgolasaṅgrahaḥ bhūgolasaṅgrahau bhūgolasaṅgrahāḥ
Vocativebhūgolasaṅgraha bhūgolasaṅgrahau bhūgolasaṅgrahāḥ
Accusativebhūgolasaṅgraham bhūgolasaṅgrahau bhūgolasaṅgrahān
Instrumentalbhūgolasaṅgraheṇa bhūgolasaṅgrahābhyām bhūgolasaṅgrahaiḥ bhūgolasaṅgrahebhiḥ
Dativebhūgolasaṅgrahāya bhūgolasaṅgrahābhyām bhūgolasaṅgrahebhyaḥ
Ablativebhūgolasaṅgrahāt bhūgolasaṅgrahābhyām bhūgolasaṅgrahebhyaḥ
Genitivebhūgolasaṅgrahasya bhūgolasaṅgrahayoḥ bhūgolasaṅgrahāṇām
Locativebhūgolasaṅgrahe bhūgolasaṅgrahayoḥ bhūgolasaṅgraheṣu

Compound bhūgolasaṅgraha -

Adverb -bhūgolasaṅgraham -bhūgolasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria