सुबन्तावली ?भूगोलसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाभूगोलसङ्ग्रहः भूगोलसङ्ग्रहौ भूगोलसङ्ग्रहाः
सम्बोधनम्भूगोलसङ्ग्रह भूगोलसङ्ग्रहौ भूगोलसङ्ग्रहाः
द्वितीयाभूगोलसङ्ग्रहम् भूगोलसङ्ग्रहौ भूगोलसङ्ग्रहान्
तृतीयाभूगोलसङ्ग्रहेण भूगोलसङ्ग्रहाभ्याम् भूगोलसङ्ग्रहैः भूगोलसङ्ग्रहेभिः
चतुर्थीभूगोलसङ्ग्रहाय भूगोलसङ्ग्रहाभ्याम् भूगोलसङ्ग्रहेभ्यः
पञ्चमीभूगोलसङ्ग्रहात् भूगोलसङ्ग्रहाभ्याम् भूगोलसङ्ग्रहेभ्यः
षष्ठीभूगोलसङ्ग्रहस्य भूगोलसङ्ग्रहयोः भूगोलसङ्ग्रहाणाम्
सप्तमीभूगोलसङ्ग्रहे भूगोलसङ्ग्रहयोः भूगोलसङ्ग्रहेषु

समास भूगोलसङ्ग्रह

अव्यय ॰भूगोलसङ्ग्रहम् ॰भूगोलसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria