Declension table of ?bhuriṣahā

Deva

FeminineSingularDualPlural
Nominativebhuriṣahā bhuriṣahe bhuriṣahāḥ
Vocativebhuriṣahe bhuriṣahe bhuriṣahāḥ
Accusativebhuriṣahām bhuriṣahe bhuriṣahāḥ
Instrumentalbhuriṣahayā bhuriṣahābhyām bhuriṣahābhiḥ
Dativebhuriṣahāyai bhuriṣahābhyām bhuriṣahābhyaḥ
Ablativebhuriṣahāyāḥ bhuriṣahābhyām bhuriṣahābhyaḥ
Genitivebhuriṣahāyāḥ bhuriṣahayoḥ bhuriṣahāṇām
Locativebhuriṣahāyām bhuriṣahayoḥ bhuriṣahāsu

Adverb -bhuriṣaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria