सुबन्तावली ?भुरिषहा

Roma

स्त्रीएकद्विबहु
प्रथमाभुरिषहा भुरिषहे भुरिषहाः
सम्बोधनम्भुरिषहे भुरिषहे भुरिषहाः
द्वितीयाभुरिषहाम् भुरिषहे भुरिषहाः
तृतीयाभुरिषहया भुरिषहाभ्याम् भुरिषहाभिः
चतुर्थीभुरिषहायै भुरिषहाभ्याम् भुरिषहाभ्यः
पञ्चमीभुरिषहायाः भुरिषहाभ्याम् भुरिषहाभ्यः
षष्ठीभुरिषहायाः भुरिषहयोः भुरिषहाणाम्
सप्तमीभुरिषहायाम् भुरिषहयोः भुरिषहासु

अव्यय ॰भुरिषहम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria