Declension table of ?bhujataruvana

Deva

NeuterSingularDualPlural
Nominativebhujataruvanam bhujataruvane bhujataruvanāni
Vocativebhujataruvana bhujataruvane bhujataruvanāni
Accusativebhujataruvanam bhujataruvane bhujataruvanāni
Instrumentalbhujataruvanena bhujataruvanābhyām bhujataruvanaiḥ
Dativebhujataruvanāya bhujataruvanābhyām bhujataruvanebhyaḥ
Ablativebhujataruvanāt bhujataruvanābhyām bhujataruvanebhyaḥ
Genitivebhujataruvanasya bhujataruvanayoḥ bhujataruvanānām
Locativebhujataruvane bhujataruvanayoḥ bhujataruvaneṣu

Compound bhujataruvana -

Adverb -bhujataruvanam -bhujataruvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria