सुबन्तावली ?भुजतरुवन

Roma

नपुंसकम्एकद्विबहु
प्रथमाभुजतरुवनम् भुजतरुवने भुजतरुवनानि
सम्बोधनम्भुजतरुवन भुजतरुवने भुजतरुवनानि
द्वितीयाभुजतरुवनम् भुजतरुवने भुजतरुवनानि
तृतीयाभुजतरुवनेन भुजतरुवनाभ्याम् भुजतरुवनैः
चतुर्थीभुजतरुवनाय भुजतरुवनाभ्याम् भुजतरुवनेभ्यः
पञ्चमीभुजतरुवनात् भुजतरुवनाभ्याम् भुजतरुवनेभ्यः
षष्ठीभुजतरुवनस्य भुजतरुवनयोः भुजतरुवनानाम्
सप्तमीभुजतरुवने भुजतरुवनयोः भुजतरुवनेषु

समास भुजतरुवन

अव्यय ॰भुजतरुवनम् ॰भुजतरुवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria