Declension table of ?bhujagapuṣpa

Deva

MasculineSingularDualPlural
Nominativebhujagapuṣpaḥ bhujagapuṣpau bhujagapuṣpāḥ
Vocativebhujagapuṣpa bhujagapuṣpau bhujagapuṣpāḥ
Accusativebhujagapuṣpam bhujagapuṣpau bhujagapuṣpān
Instrumentalbhujagapuṣpeṇa bhujagapuṣpābhyām bhujagapuṣpaiḥ bhujagapuṣpebhiḥ
Dativebhujagapuṣpāya bhujagapuṣpābhyām bhujagapuṣpebhyaḥ
Ablativebhujagapuṣpāt bhujagapuṣpābhyām bhujagapuṣpebhyaḥ
Genitivebhujagapuṣpasya bhujagapuṣpayoḥ bhujagapuṣpāṇām
Locativebhujagapuṣpe bhujagapuṣpayoḥ bhujagapuṣpeṣu

Compound bhujagapuṣpa -

Adverb -bhujagapuṣpam -bhujagapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria