सुबन्तावली ?भुजगपुष्प

Roma

पुमान्एकद्विबहु
प्रथमाभुजगपुष्पः भुजगपुष्पौ भुजगपुष्पाः
सम्बोधनम्भुजगपुष्प भुजगपुष्पौ भुजगपुष्पाः
द्वितीयाभुजगपुष्पम् भुजगपुष्पौ भुजगपुष्पान्
तृतीयाभुजगपुष्पेण भुजगपुष्पाभ्याम् भुजगपुष्पैः भुजगपुष्पेभिः
चतुर्थीभुजगपुष्पाय भुजगपुष्पाभ्याम् भुजगपुष्पेभ्यः
पञ्चमीभुजगपुष्पात् भुजगपुष्पाभ्याम् भुजगपुष्पेभ्यः
षष्ठीभुजगपुष्पस्य भुजगपुष्पयोः भुजगपुष्पाणाम्
सप्तमीभुजगपुष्पे भुजगपुष्पयोः भुजगपुष्पेषु

समास भुजगपुष्प

अव्यय ॰भुजगपुष्पम् ॰भुजगपुष्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria